Saturday 7 May 2011

sanskrit aarti

वन्दे वन्दितपादं भजतां सुखकन्दं | यत्पदनखकररंजितमुकुटं सुरवृन्दं | यच्चरणार्पिततुलसीश्रिमन्मक्रदं | वेदं गायति भजते षट्पदमुनिवृन्दं  || जयदेव जयदेव नृहरे गुणनिलया | पालय मामतिदयया नृहरे श्रमनिलया || जयदेव || १ || 
 वासितकृष्णासुतटं सिद्धेश्वर्निकटं | वारिततृष्णा कपटं भक्तार्पितसुपटं  |  श्रीधृतसत्कटिसुतटं  विदितासुर कपटं | शोभितमस्तकसुसटं  यन्मुखमति विकटं  || जयदेव || २ || 
केसरमण्डिततुण्डं बहुपूरितगण्डं | चक्रद्यन्कितदण्डं दुष्टार्पितदण्डं | उदारार्पितगजदण्डं असुराधिप्चण्डं |  प्रल्हादार्पितपिण्डं  कमलाधिकमुण्डं | 
जयदेव || ३ ||
संसारांबुधिघूर्ण उद्धार मां तूर्णं | सुतदारैरतिजीर्ण कल्मषगिरिचूर्णं  | अश्वथात्मक पूर्णं | शोभितबहुपर्णं | रूपं भजतां न स्याद्यामवातकिरणं |
 जयदेव || ४ || 
कमलोद्भवकमलाकरवन्दितपदकमलं | करकमलोद्ध्रुतकमलं नाशितकलिजमलं  | हृतविधिमुख ह्रुत्कमलं अमलीकृतविमलं  |  माधवमधुकरकमलं वारित निजशमलं | जयदेव || ५ ||

No comments:

Post a Comment